Sanskrit tools

Sanskrit declension


Declension of विस्रगन्ध visragandha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रगन्धम् visragandham
विस्रगन्धे visragandhe
विस्रगन्धानि visragandhāni
Vocative विस्रगन्ध visragandha
विस्रगन्धे visragandhe
विस्रगन्धानि visragandhāni
Accusative विस्रगन्धम् visragandham
विस्रगन्धे visragandhe
विस्रगन्धानि visragandhāni
Instrumental विस्रगन्धेन visragandhena
विस्रगन्धाभ्याम् visragandhābhyām
विस्रगन्धैः visragandhaiḥ
Dative विस्रगन्धाय visragandhāya
विस्रगन्धाभ्याम् visragandhābhyām
विस्रगन्धेभ्यः visragandhebhyaḥ
Ablative विस्रगन्धात् visragandhāt
विस्रगन्धाभ्याम् visragandhābhyām
विस्रगन्धेभ्यः visragandhebhyaḥ
Genitive विस्रगन्धस्य visragandhasya
विस्रगन्धयोः visragandhayoḥ
विस्रगन्धानाम् visragandhānām
Locative विस्रगन्धे visragandhe
विस्रगन्धयोः visragandhayoḥ
विस्रगन्धेषु visragandheṣu