Sanskrit tools

Sanskrit declension


Declension of विस्रगन्धा visragandhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रगन्धा visragandhā
विस्रगन्धे visragandhe
विस्रगन्धाः visragandhāḥ
Vocative विस्रगन्धे visragandhe
विस्रगन्धे visragandhe
विस्रगन्धाः visragandhāḥ
Accusative विस्रगन्धाम् visragandhām
विस्रगन्धे visragandhe
विस्रगन्धाः visragandhāḥ
Instrumental विस्रगन्धया visragandhayā
विस्रगन्धाभ्याम् visragandhābhyām
विस्रगन्धाभिः visragandhābhiḥ
Dative विस्रगन्धायै visragandhāyai
विस्रगन्धाभ्याम् visragandhābhyām
विस्रगन्धाभ्यः visragandhābhyaḥ
Ablative विस्रगन्धायाः visragandhāyāḥ
विस्रगन्धाभ्याम् visragandhābhyām
विस्रगन्धाभ्यः visragandhābhyaḥ
Genitive विस्रगन्धायाः visragandhāyāḥ
विस्रगन्धयोः visragandhayoḥ
विस्रगन्धानाम् visragandhānām
Locative विस्रगन्धायाम् visragandhāyām
विस्रगन्धयोः visragandhayoḥ
विस्रगन्धासु visragandhāsu