Sanskrit tools

Sanskrit declension


Declension of विस्रता visratā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रता visratā
विस्रते visrate
विस्रताः visratāḥ
Vocative विस्रते visrate
विस्रते visrate
विस्रताः visratāḥ
Accusative विस्रताम् visratām
विस्रते visrate
विस्रताः visratāḥ
Instrumental विस्रतया visratayā
विस्रताभ्याम् visratābhyām
विस्रताभिः visratābhiḥ
Dative विस्रतायै visratāyai
विस्रताभ्याम् visratābhyām
विस्रताभ्यः visratābhyaḥ
Ablative विस्रतायाः visratāyāḥ
विस्रताभ्याम् visratābhyām
विस्रताभ्यः visratābhyaḥ
Genitive विस्रतायाः visratāyāḥ
विस्रतयोः visratayoḥ
विस्रतानाम् visratānām
Locative विस्रतायाम् visratāyām
विस्रतयोः visratayoḥ
विस्रतासु visratāsu