Sanskrit tools

Sanskrit declension


Declension of विस्रत्व visratva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रत्वम् visratvam
विस्रत्वे visratve
विस्रत्वानि visratvāni
Vocative विस्रत्व visratva
विस्रत्वे visratve
विस्रत्वानि visratvāni
Accusative विस्रत्वम् visratvam
विस्रत्वे visratve
विस्रत्वानि visratvāni
Instrumental विस्रत्वेन visratvena
विस्रत्वाभ्याम् visratvābhyām
विस्रत्वैः visratvaiḥ
Dative विस्रत्वाय visratvāya
विस्रत्वाभ्याम् visratvābhyām
विस्रत्वेभ्यः visratvebhyaḥ
Ablative विस्रत्वात् visratvāt
विस्रत्वाभ्याम् visratvābhyām
विस्रत्वेभ्यः visratvebhyaḥ
Genitive विस्रत्वस्य visratvasya
विस्रत्वयोः visratvayoḥ
विस्रत्वानाम् visratvānām
Locative विस्रत्वे visratve
विस्रत्वयोः visratvayoḥ
विस्रत्वेषु visratveṣu