Sanskrit tools

Sanskrit declension


Declension of विस्रक visraka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रकम् visrakam
विस्रके visrake
विस्रकाणि visrakāṇi
Vocative विस्रक visraka
विस्रके visrake
विस्रकाणि visrakāṇi
Accusative विस्रकम् visrakam
विस्रके visrake
विस्रकाणि visrakāṇi
Instrumental विस्रकेण visrakeṇa
विस्रकाभ्याम् visrakābhyām
विस्रकैः visrakaiḥ
Dative विस्रकाय visrakāya
विस्रकाभ्याम् visrakābhyām
विस्रकेभ्यः visrakebhyaḥ
Ablative विस्रकात् visrakāt
विस्रकाभ्याम् visrakābhyām
विस्रकेभ्यः visrakebhyaḥ
Genitive विस्रकस्य visrakasya
विस्रकयोः visrakayoḥ
विस्रकाणाम् visrakāṇām
Locative विस्रके visrake
विस्रकयोः visrakayoḥ
विस्रकेषु visrakeṣu