| Singular | Dual | Plural |
Nominative |
विस्रंसजा
visraṁsajā
|
विस्रंसजे
visraṁsaje
|
विस्रंसजाः
visraṁsajāḥ
|
Vocative |
विस्रंसजे
visraṁsaje
|
विस्रंसजे
visraṁsaje
|
विस्रंसजाः
visraṁsajāḥ
|
Accusative |
विस्रंसजाम्
visraṁsajām
|
विस्रंसजे
visraṁsaje
|
विस्रंसजाः
visraṁsajāḥ
|
Instrumental |
विस्रंसजया
visraṁsajayā
|
विस्रंसजाभ्याम्
visraṁsajābhyām
|
विस्रंसजाभिः
visraṁsajābhiḥ
|
Dative |
विस्रंसजायै
visraṁsajāyai
|
विस्रंसजाभ्याम्
visraṁsajābhyām
|
विस्रंसजाभ्यः
visraṁsajābhyaḥ
|
Ablative |
विस्रंसजायाः
visraṁsajāyāḥ
|
विस्रंसजाभ्याम्
visraṁsajābhyām
|
विस्रंसजाभ्यः
visraṁsajābhyaḥ
|
Genitive |
विस्रंसजायाः
visraṁsajāyāḥ
|
विस्रंसजयोः
visraṁsajayoḥ
|
विस्रंसजानाम्
visraṁsajānām
|
Locative |
विस्रंसजायाम्
visraṁsajāyām
|
विस्रंसजयोः
visraṁsajayoḥ
|
विस्रंसजासु
visraṁsajāsu
|