Sanskrit tools

Sanskrit declension


Declension of विस्रंसजा visraṁsajā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रंसजा visraṁsajā
विस्रंसजे visraṁsaje
विस्रंसजाः visraṁsajāḥ
Vocative विस्रंसजे visraṁsaje
विस्रंसजे visraṁsaje
विस्रंसजाः visraṁsajāḥ
Accusative विस्रंसजाम् visraṁsajām
विस्रंसजे visraṁsaje
विस्रंसजाः visraṁsajāḥ
Instrumental विस्रंसजया visraṁsajayā
विस्रंसजाभ्याम् visraṁsajābhyām
विस्रंसजाभिः visraṁsajābhiḥ
Dative विस्रंसजायै visraṁsajāyai
विस्रंसजाभ्याम् visraṁsajābhyām
विस्रंसजाभ्यः visraṁsajābhyaḥ
Ablative विस्रंसजायाः visraṁsajāyāḥ
विस्रंसजाभ्याम् visraṁsajābhyām
विस्रंसजाभ्यः visraṁsajābhyaḥ
Genitive विस्रंसजायाः visraṁsajāyāḥ
विस्रंसजयोः visraṁsajayoḥ
विस्रंसजानाम् visraṁsajānām
Locative विस्रंसजायाम् visraṁsajāyām
विस्रंसजयोः visraṁsajayoḥ
विस्रंसजासु visraṁsajāsu