| Singular | Dual | Plural |
Nominative |
विस्रंसनः
visraṁsanaḥ
|
विस्रंसनौ
visraṁsanau
|
विस्रंसनाः
visraṁsanāḥ
|
Vocative |
विस्रंसन
visraṁsana
|
विस्रंसनौ
visraṁsanau
|
विस्रंसनाः
visraṁsanāḥ
|
Accusative |
विस्रंसनम्
visraṁsanam
|
विस्रंसनौ
visraṁsanau
|
विस्रंसनान्
visraṁsanān
|
Instrumental |
विस्रंसनेन
visraṁsanena
|
विस्रंसनाभ्याम्
visraṁsanābhyām
|
विस्रंसनैः
visraṁsanaiḥ
|
Dative |
विस्रंसनाय
visraṁsanāya
|
विस्रंसनाभ्याम्
visraṁsanābhyām
|
विस्रंसनेभ्यः
visraṁsanebhyaḥ
|
Ablative |
विस्रंसनात्
visraṁsanāt
|
विस्रंसनाभ्याम्
visraṁsanābhyām
|
विस्रंसनेभ्यः
visraṁsanebhyaḥ
|
Genitive |
विस्रंसनस्य
visraṁsanasya
|
विस्रंसनयोः
visraṁsanayoḥ
|
विस्रंसनानाम्
visraṁsanānām
|
Locative |
विस्रंसने
visraṁsane
|
विस्रंसनयोः
visraṁsanayoḥ
|
विस्रंसनेषु
visraṁsaneṣu
|