| Singular | Dual | Plural |
Nominative |
विस्रंसिका
visraṁsikā
|
विस्रंसिके
visraṁsike
|
विस्रंसिकाः
visraṁsikāḥ
|
Vocative |
विस्रंसिके
visraṁsike
|
विस्रंसिके
visraṁsike
|
विस्रंसिकाः
visraṁsikāḥ
|
Accusative |
विस्रंसिकाम्
visraṁsikām
|
विस्रंसिके
visraṁsike
|
विस्रंसिकाः
visraṁsikāḥ
|
Instrumental |
विस्रंसिकया
visraṁsikayā
|
विस्रंसिकाभ्याम्
visraṁsikābhyām
|
विस्रंसिकाभिः
visraṁsikābhiḥ
|
Dative |
विस्रंसिकायै
visraṁsikāyai
|
विस्रंसिकाभ्याम्
visraṁsikābhyām
|
विस्रंसिकाभ्यः
visraṁsikābhyaḥ
|
Ablative |
विस्रंसिकायाः
visraṁsikāyāḥ
|
विस्रंसिकाभ्याम्
visraṁsikābhyām
|
विस्रंसिकाभ्यः
visraṁsikābhyaḥ
|
Genitive |
विस्रंसिकायाः
visraṁsikāyāḥ
|
विस्रंसिकयोः
visraṁsikayoḥ
|
विस्रंसिकानाम्
visraṁsikānām
|
Locative |
विस्रंसिकायाम्
visraṁsikāyām
|
विस्रंसिकयोः
visraṁsikayoḥ
|
विस्रंसिकासु
visraṁsikāsu
|