Sanskrit tools

Sanskrit declension


Declension of विस्रंसिका visraṁsikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रंसिका visraṁsikā
विस्रंसिके visraṁsike
विस्रंसिकाः visraṁsikāḥ
Vocative विस्रंसिके visraṁsike
विस्रंसिके visraṁsike
विस्रंसिकाः visraṁsikāḥ
Accusative विस्रंसिकाम् visraṁsikām
विस्रंसिके visraṁsike
विस्रंसिकाः visraṁsikāḥ
Instrumental विस्रंसिकया visraṁsikayā
विस्रंसिकाभ्याम् visraṁsikābhyām
विस्रंसिकाभिः visraṁsikābhiḥ
Dative विस्रंसिकायै visraṁsikāyai
विस्रंसिकाभ्याम् visraṁsikābhyām
विस्रंसिकाभ्यः visraṁsikābhyaḥ
Ablative विस्रंसिकायाः visraṁsikāyāḥ
विस्रंसिकाभ्याम् visraṁsikābhyām
विस्रंसिकाभ्यः visraṁsikābhyaḥ
Genitive विस्रंसिकायाः visraṁsikāyāḥ
विस्रंसिकयोः visraṁsikayoḥ
विस्रंसिकानाम् visraṁsikānām
Locative विस्रंसिकायाम् visraṁsikāyām
विस्रंसिकयोः visraṁsikayoḥ
विस्रंसिकासु visraṁsikāsu