| Singular | Dual | Plural |
Nominative |
विस्रंसितः
visraṁsitaḥ
|
विस्रंसितौ
visraṁsitau
|
विस्रंसिताः
visraṁsitāḥ
|
Vocative |
विस्रंसित
visraṁsita
|
विस्रंसितौ
visraṁsitau
|
विस्रंसिताः
visraṁsitāḥ
|
Accusative |
विस्रंसितम्
visraṁsitam
|
विस्रंसितौ
visraṁsitau
|
विस्रंसितान्
visraṁsitān
|
Instrumental |
विस्रंसितेन
visraṁsitena
|
विस्रंसिताभ्याम्
visraṁsitābhyām
|
विस्रंसितैः
visraṁsitaiḥ
|
Dative |
विस्रंसिताय
visraṁsitāya
|
विस्रंसिताभ्याम्
visraṁsitābhyām
|
विस्रंसितेभ्यः
visraṁsitebhyaḥ
|
Ablative |
विस्रंसितात्
visraṁsitāt
|
विस्रंसिताभ्याम्
visraṁsitābhyām
|
विस्रंसितेभ्यः
visraṁsitebhyaḥ
|
Genitive |
विस्रंसितस्य
visraṁsitasya
|
विस्रंसितयोः
visraṁsitayoḥ
|
विस्रंसितानाम्
visraṁsitānām
|
Locative |
विस्रंसिते
visraṁsite
|
विस्रंसितयोः
visraṁsitayoḥ
|
विस्रंसितेषु
visraṁsiteṣu
|