Sanskrit tools

Sanskrit declension


Declension of विस्रंसित visraṁsita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रंसितः visraṁsitaḥ
विस्रंसितौ visraṁsitau
विस्रंसिताः visraṁsitāḥ
Vocative विस्रंसित visraṁsita
विस्रंसितौ visraṁsitau
विस्रंसिताः visraṁsitāḥ
Accusative विस्रंसितम् visraṁsitam
विस्रंसितौ visraṁsitau
विस्रंसितान् visraṁsitān
Instrumental विस्रंसितेन visraṁsitena
विस्रंसिताभ्याम् visraṁsitābhyām
विस्रंसितैः visraṁsitaiḥ
Dative विस्रंसिताय visraṁsitāya
विस्रंसिताभ्याम् visraṁsitābhyām
विस्रंसितेभ्यः visraṁsitebhyaḥ
Ablative विस्रंसितात् visraṁsitāt
विस्रंसिताभ्याम् visraṁsitābhyām
विस्रंसितेभ्यः visraṁsitebhyaḥ
Genitive विस्रंसितस्य visraṁsitasya
विस्रंसितयोः visraṁsitayoḥ
विस्रंसितानाम् visraṁsitānām
Locative विस्रंसिते visraṁsite
विस्रंसितयोः visraṁsitayoḥ
विस्रंसितेषु visraṁsiteṣu