| Singular | Dual | Plural |
Nominative |
विस्रंसिता
visraṁsitā
|
विस्रंसिते
visraṁsite
|
विस्रंसिताः
visraṁsitāḥ
|
Vocative |
विस्रंसिते
visraṁsite
|
विस्रंसिते
visraṁsite
|
विस्रंसिताः
visraṁsitāḥ
|
Accusative |
विस्रंसिताम्
visraṁsitām
|
विस्रंसिते
visraṁsite
|
विस्रंसिताः
visraṁsitāḥ
|
Instrumental |
विस्रंसितया
visraṁsitayā
|
विस्रंसिताभ्याम्
visraṁsitābhyām
|
विस्रंसिताभिः
visraṁsitābhiḥ
|
Dative |
विस्रंसितायै
visraṁsitāyai
|
विस्रंसिताभ्याम्
visraṁsitābhyām
|
विस्रंसिताभ्यः
visraṁsitābhyaḥ
|
Ablative |
विस्रंसितायाः
visraṁsitāyāḥ
|
विस्रंसिताभ्याम्
visraṁsitābhyām
|
विस्रंसिताभ्यः
visraṁsitābhyaḥ
|
Genitive |
विस्रंसितायाः
visraṁsitāyāḥ
|
विस्रंसितयोः
visraṁsitayoḥ
|
विस्रंसितानाम्
visraṁsitānām
|
Locative |
विस्रंसितायाम्
visraṁsitāyām
|
विस्रंसितयोः
visraṁsitayoḥ
|
विस्रंसितासु
visraṁsitāsu
|