Sanskrit tools

Sanskrit declension


Declension of विस्रंसिता visraṁsitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रंसिता visraṁsitā
विस्रंसिते visraṁsite
विस्रंसिताः visraṁsitāḥ
Vocative विस्रंसिते visraṁsite
विस्रंसिते visraṁsite
विस्रंसिताः visraṁsitāḥ
Accusative विस्रंसिताम् visraṁsitām
विस्रंसिते visraṁsite
विस्रंसिताः visraṁsitāḥ
Instrumental विस्रंसितया visraṁsitayā
विस्रंसिताभ्याम् visraṁsitābhyām
विस्रंसिताभिः visraṁsitābhiḥ
Dative विस्रंसितायै visraṁsitāyai
विस्रंसिताभ्याम् visraṁsitābhyām
विस्रंसिताभ्यः visraṁsitābhyaḥ
Ablative विस्रंसितायाः visraṁsitāyāḥ
विस्रंसिताभ्याम् visraṁsitābhyām
विस्रंसिताभ्यः visraṁsitābhyaḥ
Genitive विस्रंसितायाः visraṁsitāyāḥ
विस्रंसितयोः visraṁsitayoḥ
विस्रंसितानाम् visraṁsitānām
Locative विस्रंसितायाम् visraṁsitāyām
विस्रंसितयोः visraṁsitayoḥ
विस्रंसितासु visraṁsitāsu