Sanskrit tools

Sanskrit declension


Declension of विस्रंसितकेशबन्धन visraṁsitakeśabandhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रंसितकेशबन्धनम् visraṁsitakeśabandhanam
विस्रंसितकेशबन्धने visraṁsitakeśabandhane
विस्रंसितकेशबन्धनानि visraṁsitakeśabandhanāni
Vocative विस्रंसितकेशबन्धन visraṁsitakeśabandhana
विस्रंसितकेशबन्धने visraṁsitakeśabandhane
विस्रंसितकेशबन्धनानि visraṁsitakeśabandhanāni
Accusative विस्रंसितकेशबन्धनम् visraṁsitakeśabandhanam
विस्रंसितकेशबन्धने visraṁsitakeśabandhane
विस्रंसितकेशबन्धनानि visraṁsitakeśabandhanāni
Instrumental विस्रंसितकेशबन्धनेन visraṁsitakeśabandhanena
विस्रंसितकेशबन्धनाभ्याम् visraṁsitakeśabandhanābhyām
विस्रंसितकेशबन्धनैः visraṁsitakeśabandhanaiḥ
Dative विस्रंसितकेशबन्धनाय visraṁsitakeśabandhanāya
विस्रंसितकेशबन्धनाभ्याम् visraṁsitakeśabandhanābhyām
विस्रंसितकेशबन्धनेभ्यः visraṁsitakeśabandhanebhyaḥ
Ablative विस्रंसितकेशबन्धनात् visraṁsitakeśabandhanāt
विस्रंसितकेशबन्धनाभ्याम् visraṁsitakeśabandhanābhyām
विस्रंसितकेशबन्धनेभ्यः visraṁsitakeśabandhanebhyaḥ
Genitive विस्रंसितकेशबन्धनस्य visraṁsitakeśabandhanasya
विस्रंसितकेशबन्धनयोः visraṁsitakeśabandhanayoḥ
विस्रंसितकेशबन्धनानाम् visraṁsitakeśabandhanānām
Locative विस्रंसितकेशबन्धने visraṁsitakeśabandhane
विस्रंसितकेशबन्धनयोः visraṁsitakeśabandhanayoḥ
विस्रंसितकेशबन्धनेषु visraṁsitakeśabandhaneṣu