| Singular | Dual | Plural |
Nominative |
विस्रंसितकेशबन्धनम्
visraṁsitakeśabandhanam
|
विस्रंसितकेशबन्धने
visraṁsitakeśabandhane
|
विस्रंसितकेशबन्धनानि
visraṁsitakeśabandhanāni
|
Vocative |
विस्रंसितकेशबन्धन
visraṁsitakeśabandhana
|
विस्रंसितकेशबन्धने
visraṁsitakeśabandhane
|
विस्रंसितकेशबन्धनानि
visraṁsitakeśabandhanāni
|
Accusative |
विस्रंसितकेशबन्धनम्
visraṁsitakeśabandhanam
|
विस्रंसितकेशबन्धने
visraṁsitakeśabandhane
|
विस्रंसितकेशबन्धनानि
visraṁsitakeśabandhanāni
|
Instrumental |
विस्रंसितकेशबन्धनेन
visraṁsitakeśabandhanena
|
विस्रंसितकेशबन्धनाभ्याम्
visraṁsitakeśabandhanābhyām
|
विस्रंसितकेशबन्धनैः
visraṁsitakeśabandhanaiḥ
|
Dative |
विस्रंसितकेशबन्धनाय
visraṁsitakeśabandhanāya
|
विस्रंसितकेशबन्धनाभ्याम्
visraṁsitakeśabandhanābhyām
|
विस्रंसितकेशबन्धनेभ्यः
visraṁsitakeśabandhanebhyaḥ
|
Ablative |
विस्रंसितकेशबन्धनात्
visraṁsitakeśabandhanāt
|
विस्रंसितकेशबन्धनाभ्याम्
visraṁsitakeśabandhanābhyām
|
विस्रंसितकेशबन्धनेभ्यः
visraṁsitakeśabandhanebhyaḥ
|
Genitive |
विस्रंसितकेशबन्धनस्य
visraṁsitakeśabandhanasya
|
विस्रंसितकेशबन्धनयोः
visraṁsitakeśabandhanayoḥ
|
विस्रंसितकेशबन्धनानाम्
visraṁsitakeśabandhanānām
|
Locative |
विस्रंसितकेशबन्धने
visraṁsitakeśabandhane
|
विस्रंसितकेशबन्धनयोः
visraṁsitakeśabandhanayoḥ
|
विस्रंसितकेशबन्धनेषु
visraṁsitakeśabandhaneṣu
|