| Singular | Dual | Plural |
Nominative |
विस्रंसितसितांशुकः
visraṁsitasitāṁśukaḥ
|
विस्रंसितसितांशुकौ
visraṁsitasitāṁśukau
|
विस्रंसितसितांशुकाः
visraṁsitasitāṁśukāḥ
|
Vocative |
विस्रंसितसितांशुक
visraṁsitasitāṁśuka
|
विस्रंसितसितांशुकौ
visraṁsitasitāṁśukau
|
विस्रंसितसितांशुकाः
visraṁsitasitāṁśukāḥ
|
Accusative |
विस्रंसितसितांशुकम्
visraṁsitasitāṁśukam
|
विस्रंसितसितांशुकौ
visraṁsitasitāṁśukau
|
विस्रंसितसितांशुकान्
visraṁsitasitāṁśukān
|
Instrumental |
विस्रंसितसितांशुकेन
visraṁsitasitāṁśukena
|
विस्रंसितसितांशुकाभ्याम्
visraṁsitasitāṁśukābhyām
|
विस्रंसितसितांशुकैः
visraṁsitasitāṁśukaiḥ
|
Dative |
विस्रंसितसितांशुकाय
visraṁsitasitāṁśukāya
|
विस्रंसितसितांशुकाभ्याम्
visraṁsitasitāṁśukābhyām
|
विस्रंसितसितांशुकेभ्यः
visraṁsitasitāṁśukebhyaḥ
|
Ablative |
विस्रंसितसितांशुकात्
visraṁsitasitāṁśukāt
|
विस्रंसितसितांशुकाभ्याम्
visraṁsitasitāṁśukābhyām
|
विस्रंसितसितांशुकेभ्यः
visraṁsitasitāṁśukebhyaḥ
|
Genitive |
विस्रंसितसितांशुकस्य
visraṁsitasitāṁśukasya
|
विस्रंसितसितांशुकयोः
visraṁsitasitāṁśukayoḥ
|
विस्रंसितसितांशुकानाम्
visraṁsitasitāṁśukānām
|
Locative |
विस्रंसितसितांशुके
visraṁsitasitāṁśuke
|
विस्रंसितसितांशुकयोः
visraṁsitasitāṁśukayoḥ
|
विस्रंसितसितांशुकेषु
visraṁsitasitāṁśukeṣu
|