Sanskrit tools

Sanskrit declension


Declension of विस्रसा visrasā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रसा visrasā
विस्रसे visrase
विस्रसाः visrasāḥ
Vocative विस्रसे visrase
विस्रसे visrase
विस्रसाः visrasāḥ
Accusative विस्रसाम् visrasām
विस्रसे visrase
विस्रसाः visrasāḥ
Instrumental विस्रसया visrasayā
विस्रसाभ्याम् visrasābhyām
विस्रसाभिः visrasābhiḥ
Dative विस्रसायै visrasāyai
विस्रसाभ्याम् visrasābhyām
विस्रसाभ्यः visrasābhyaḥ
Ablative विस्रसायाः visrasāyāḥ
विस्रसाभ्याम् visrasābhyām
विस्रसाभ्यः visrasābhyaḥ
Genitive विस्रसायाः visrasāyāḥ
विस्रसयोः visrasayoḥ
विस्रसानाम् visrasānām
Locative विस्रसायाम् visrasāyām
विस्रसयोः visrasayoḥ
विस्रसासु visrasāsu