| Singular | Dual | Plural |
Nominative |
विस्रस्तम्
visrastam
|
विस्रस्ते
visraste
|
विस्रस्तानि
visrastāni
|
Vocative |
विस्रस्त
visrasta
|
विस्रस्ते
visraste
|
विस्रस्तानि
visrastāni
|
Accusative |
विस्रस्तम्
visrastam
|
विस्रस्ते
visraste
|
विस्रस्तानि
visrastāni
|
Instrumental |
विस्रस्तेन
visrastena
|
विस्रस्ताभ्याम्
visrastābhyām
|
विस्रस्तैः
visrastaiḥ
|
Dative |
विस्रस्ताय
visrastāya
|
विस्रस्ताभ्याम्
visrastābhyām
|
विस्रस्तेभ्यः
visrastebhyaḥ
|
Ablative |
विस्रस्तात्
visrastāt
|
विस्रस्ताभ्याम्
visrastābhyām
|
विस्रस्तेभ्यः
visrastebhyaḥ
|
Genitive |
विस्रस्तस्य
visrastasya
|
विस्रस्तयोः
visrastayoḥ
|
विस्रस्तानाम्
visrastānām
|
Locative |
विस्रस्ते
visraste
|
विस्रस्तयोः
visrastayoḥ
|
विस्रस्तेषु
visrasteṣu
|