Sanskrit tools

Sanskrit declension


Declension of विस्रस्त visrasta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रस्तम् visrastam
विस्रस्ते visraste
विस्रस्तानि visrastāni
Vocative विस्रस्त visrasta
विस्रस्ते visraste
विस्रस्तानि visrastāni
Accusative विस्रस्तम् visrastam
विस्रस्ते visraste
विस्रस्तानि visrastāni
Instrumental विस्रस्तेन visrastena
विस्रस्ताभ्याम् visrastābhyām
विस्रस्तैः visrastaiḥ
Dative विस्रस्ताय visrastāya
विस्रस्ताभ्याम् visrastābhyām
विस्रस्तेभ्यः visrastebhyaḥ
Ablative विस्रस्तात् visrastāt
विस्रस्ताभ्याम् visrastābhyām
विस्रस्तेभ्यः visrastebhyaḥ
Genitive विस्रस्तस्य visrastasya
विस्रस्तयोः visrastayoḥ
विस्रस्तानाम् visrastānām
Locative विस्रस्ते visraste
विस्रस्तयोः visrastayoḥ
विस्रस्तेषु visrasteṣu