| Singular | Dual | Plural |
Nominative |
विस्रस्तकुसुमस्रक्
visrastakusumasrak
|
विस्रस्तकुसुमस्रजी
visrastakusumasrajī
|
विस्रस्तकुसुमस्रञ्जि
visrastakusumasrañji
|
Vocative |
विस्रस्तकुसुमस्रक्
visrastakusumasrak
|
विस्रस्तकुसुमस्रजी
visrastakusumasrajī
|
विस्रस्तकुसुमस्रञ्जि
visrastakusumasrañji
|
Accusative |
विस्रस्तकुसुमस्रक्
visrastakusumasrak
|
विस्रस्तकुसुमस्रजी
visrastakusumasrajī
|
विस्रस्तकुसुमस्रञ्जि
visrastakusumasrañji
|
Instrumental |
विस्रस्तकुसुमस्रजा
visrastakusumasrajā
|
विस्रस्तकुसुमस्रग्भ्याम्
visrastakusumasragbhyām
|
विस्रस्तकुसुमस्रग्भिः
visrastakusumasragbhiḥ
|
Dative |
विस्रस्तकुसुमस्रजे
visrastakusumasraje
|
विस्रस्तकुसुमस्रग्भ्याम्
visrastakusumasragbhyām
|
विस्रस्तकुसुमस्रग्भ्यः
visrastakusumasragbhyaḥ
|
Ablative |
विस्रस्तकुसुमस्रजः
visrastakusumasrajaḥ
|
विस्रस्तकुसुमस्रग्भ्याम्
visrastakusumasragbhyām
|
विस्रस्तकुसुमस्रग्भ्यः
visrastakusumasragbhyaḥ
|
Genitive |
विस्रस्तकुसुमस्रजः
visrastakusumasrajaḥ
|
विस्रस्तकुसुमस्रजोः
visrastakusumasrajoḥ
|
विस्रस्तकुसुमस्रजाम्
visrastakusumasrajām
|
Locative |
विस्रस्तकुसुमस्रजि
visrastakusumasraji
|
विस्रस्तकुसुमस्रजोः
visrastakusumasrajoḥ
|
विस्रस्तकुसुमस्रक्षु
visrastakusumasrakṣu
|