Sanskrit tools

Sanskrit declension


Declension of विस्रस्तकुसुमस्रज् visrastakusumasraj, n.

Reference(s): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative विस्रस्तकुसुमस्रक् visrastakusumasrak
विस्रस्तकुसुमस्रजी visrastakusumasrajī
विस्रस्तकुसुमस्रञ्जि visrastakusumasrañji
Vocative विस्रस्तकुसुमस्रक् visrastakusumasrak
विस्रस्तकुसुमस्रजी visrastakusumasrajī
विस्रस्तकुसुमस्रञ्जि visrastakusumasrañji
Accusative विस्रस्तकुसुमस्रक् visrastakusumasrak
विस्रस्तकुसुमस्रजी visrastakusumasrajī
विस्रस्तकुसुमस्रञ्जि visrastakusumasrañji
Instrumental विस्रस्तकुसुमस्रजा visrastakusumasrajā
विस्रस्तकुसुमस्रग्भ्याम् visrastakusumasragbhyām
विस्रस्तकुसुमस्रग्भिः visrastakusumasragbhiḥ
Dative विस्रस्तकुसुमस्रजे visrastakusumasraje
विस्रस्तकुसुमस्रग्भ्याम् visrastakusumasragbhyām
विस्रस्तकुसुमस्रग्भ्यः visrastakusumasragbhyaḥ
Ablative विस्रस्तकुसुमस्रजः visrastakusumasrajaḥ
विस्रस्तकुसुमस्रग्भ्याम् visrastakusumasragbhyām
विस्रस्तकुसुमस्रग्भ्यः visrastakusumasragbhyaḥ
Genitive विस्रस्तकुसुमस्रजः visrastakusumasrajaḥ
विस्रस्तकुसुमस्रजोः visrastakusumasrajoḥ
विस्रस्तकुसुमस्रजाम् visrastakusumasrajām
Locative विस्रस्तकुसुमस्रजि visrastakusumasraji
विस्रस्तकुसुमस्रजोः visrastakusumasrajoḥ
विस्रस्तकुसुमस्रक्षु visrastakusumasrakṣu