Singular | Dual | Plural | |
Nominative |
विस्रस्तचेतः
visrastacetaḥ |
विस्रस्तचेतसी
visrastacetasī |
विस्रस्तचेतांसि
visrastacetāṁsi |
Vocative |
विस्रस्तचेतः
visrastacetaḥ |
विस्रस्तचेतसी
visrastacetasī |
विस्रस्तचेतांसि
visrastacetāṁsi |
Accusative |
विस्रस्तचेतः
visrastacetaḥ |
विस्रस्तचेतसी
visrastacetasī |
विस्रस्तचेतांसि
visrastacetāṁsi |
Instrumental |
विस्रस्तचेतसा
visrastacetasā |
विस्रस्तचेतोभ्याम्
visrastacetobhyām |
विस्रस्तचेतोभिः
visrastacetobhiḥ |
Dative |
विस्रस्तचेतसे
visrastacetase |
विस्रस्तचेतोभ्याम्
visrastacetobhyām |
विस्रस्तचेतोभ्यः
visrastacetobhyaḥ |
Ablative |
विस्रस्तचेतसः
visrastacetasaḥ |
विस्रस्तचेतोभ्याम्
visrastacetobhyām |
विस्रस्तचेतोभ्यः
visrastacetobhyaḥ |
Genitive |
विस्रस्तचेतसः
visrastacetasaḥ |
विस्रस्तचेतसोः
visrastacetasoḥ |
विस्रस्तचेतसाम्
visrastacetasām |
Locative |
विस्रस्तचेतसि
visrastacetasi |
विस्रस्तचेतसोः
visrastacetasoḥ |
विस्रस्तचेतःसु
visrastacetaḥsu विस्रस्तचेतस्सु visrastacetassu |