| Singular | Dual | Plural |
Nominative |
विस्रस्तबन्धनम्
visrastabandhanam
|
विस्रस्तबन्धने
visrastabandhane
|
विस्रस्तबन्धनानि
visrastabandhanāni
|
Vocative |
विस्रस्तबन्धन
visrastabandhana
|
विस्रस्तबन्धने
visrastabandhane
|
विस्रस्तबन्धनानि
visrastabandhanāni
|
Accusative |
विस्रस्तबन्धनम्
visrastabandhanam
|
विस्रस्तबन्धने
visrastabandhane
|
विस्रस्तबन्धनानि
visrastabandhanāni
|
Instrumental |
विस्रस्तबन्धनेन
visrastabandhanena
|
विस्रस्तबन्धनाभ्याम्
visrastabandhanābhyām
|
विस्रस्तबन्धनैः
visrastabandhanaiḥ
|
Dative |
विस्रस्तबन्धनाय
visrastabandhanāya
|
विस्रस्तबन्धनाभ्याम्
visrastabandhanābhyām
|
विस्रस्तबन्धनेभ्यः
visrastabandhanebhyaḥ
|
Ablative |
विस्रस्तबन्धनात्
visrastabandhanāt
|
विस्रस्तबन्धनाभ्याम्
visrastabandhanābhyām
|
विस्रस्तबन्धनेभ्यः
visrastabandhanebhyaḥ
|
Genitive |
विस्रस्तबन्धनस्य
visrastabandhanasya
|
विस्रस्तबन्धनयोः
visrastabandhanayoḥ
|
विस्रस्तबन्धनानाम्
visrastabandhanānām
|
Locative |
विस्रस्तबन्धने
visrastabandhane
|
विस्रस्तबन्धनयोः
visrastabandhanayoḥ
|
विस्रस्तबन्धनेषु
visrastabandhaneṣu
|