Sanskrit tools

Sanskrit declension


Declension of विस्रस्तवसन visrastavasana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रस्तवसनः visrastavasanaḥ
विस्रस्तवसनौ visrastavasanau
विस्रस्तवसनाः visrastavasanāḥ
Vocative विस्रस्तवसन visrastavasana
विस्रस्तवसनौ visrastavasanau
विस्रस्तवसनाः visrastavasanāḥ
Accusative विस्रस्तवसनम् visrastavasanam
विस्रस्तवसनौ visrastavasanau
विस्रस्तवसनान् visrastavasanān
Instrumental विस्रस्तवसनेन visrastavasanena
विस्रस्तवसनाभ्याम् visrastavasanābhyām
विस्रस्तवसनैः visrastavasanaiḥ
Dative विस्रस्तवसनाय visrastavasanāya
विस्रस्तवसनाभ्याम् visrastavasanābhyām
विस्रस्तवसनेभ्यः visrastavasanebhyaḥ
Ablative विस्रस्तवसनात् visrastavasanāt
विस्रस्तवसनाभ्याम् visrastavasanābhyām
विस्रस्तवसनेभ्यः visrastavasanebhyaḥ
Genitive विस्रस्तवसनस्य visrastavasanasya
विस्रस्तवसनयोः visrastavasanayoḥ
विस्रस्तवसनानाम् visrastavasanānām
Locative विस्रस्तवसने visrastavasane
विस्रस्तवसनयोः visrastavasanayoḥ
विस्रस्तवसनेषु visrastavasaneṣu