| Singular | Dual | Plural |
Nominative |
विस्रस्तवसनः
visrastavasanaḥ
|
विस्रस्तवसनौ
visrastavasanau
|
विस्रस्तवसनाः
visrastavasanāḥ
|
Vocative |
विस्रस्तवसन
visrastavasana
|
विस्रस्तवसनौ
visrastavasanau
|
विस्रस्तवसनाः
visrastavasanāḥ
|
Accusative |
विस्रस्तवसनम्
visrastavasanam
|
विस्रस्तवसनौ
visrastavasanau
|
विस्रस्तवसनान्
visrastavasanān
|
Instrumental |
विस्रस्तवसनेन
visrastavasanena
|
विस्रस्तवसनाभ्याम्
visrastavasanābhyām
|
विस्रस्तवसनैः
visrastavasanaiḥ
|
Dative |
विस्रस्तवसनाय
visrastavasanāya
|
विस्रस्तवसनाभ्याम्
visrastavasanābhyām
|
विस्रस्तवसनेभ्यः
visrastavasanebhyaḥ
|
Ablative |
विस्रस्तवसनात्
visrastavasanāt
|
विस्रस्तवसनाभ्याम्
visrastavasanābhyām
|
विस्रस्तवसनेभ्यः
visrastavasanebhyaḥ
|
Genitive |
विस्रस्तवसनस्य
visrastavasanasya
|
विस्रस्तवसनयोः
visrastavasanayoḥ
|
विस्रस्तवसनानाम्
visrastavasanānām
|
Locative |
विस्रस्तवसने
visrastavasane
|
विस्रस्तवसनयोः
visrastavasanayoḥ
|
विस्रस्तवसनेषु
visrastavasaneṣu
|