| Singular | Dual | Plural |
Nominative |
विस्रस्तहारः
visrastahāraḥ
|
विस्रस्तहारौ
visrastahārau
|
विस्रस्तहाराः
visrastahārāḥ
|
Vocative |
विस्रस्तहार
visrastahāra
|
विस्रस्तहारौ
visrastahārau
|
विस्रस्तहाराः
visrastahārāḥ
|
Accusative |
विस्रस्तहारम्
visrastahāram
|
विस्रस्तहारौ
visrastahārau
|
विस्रस्तहारान्
visrastahārān
|
Instrumental |
विस्रस्तहारेण
visrastahāreṇa
|
विस्रस्तहाराभ्याम्
visrastahārābhyām
|
विस्रस्तहारैः
visrastahāraiḥ
|
Dative |
विस्रस्तहाराय
visrastahārāya
|
विस्रस्तहाराभ्याम्
visrastahārābhyām
|
विस्रस्तहारेभ्यः
visrastahārebhyaḥ
|
Ablative |
विस्रस्तहारात्
visrastahārāt
|
विस्रस्तहाराभ्याम्
visrastahārābhyām
|
विस्रस्तहारेभ्यः
visrastahārebhyaḥ
|
Genitive |
विस्रस्तहारस्य
visrastahārasya
|
विस्रस्तहारयोः
visrastahārayoḥ
|
विस्रस्तहाराणाम्
visrastahārāṇām
|
Locative |
विस्रस्तहारे
visrastahāre
|
विस्रस्तहारयोः
visrastahārayoḥ
|
विस्रस्तहारेषु
visrastahāreṣu
|