Sanskrit tools

Sanskrit declension


Declension of विस्रस्तहारा visrastahārā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रस्तहाराः visrastahārāḥ
विस्रस्तहारौ visrastahārau
विस्रस्तहाराः visrastahārāḥ
Vocative विस्रस्तहाराः visrastahārāḥ
विस्रस्तहारौ visrastahārau
विस्रस्तहाराः visrastahārāḥ
Accusative विस्रस्तहाराम् visrastahārām
विस्रस्तहारौ visrastahārau
विस्रस्तहारः visrastahāraḥ
Instrumental विस्रस्तहारा visrastahārā
विस्रस्तहाराभ्याम् visrastahārābhyām
विस्रस्तहाराभिः visrastahārābhiḥ
Dative विस्रस्तहारे visrastahāre
विस्रस्तहाराभ्याम् visrastahārābhyām
विस्रस्तहाराभ्यः visrastahārābhyaḥ
Ablative विस्रस्तहारः visrastahāraḥ
विस्रस्तहाराभ्याम् visrastahārābhyām
विस्रस्तहाराभ्यः visrastahārābhyaḥ
Genitive विस्रस्तहारः visrastahāraḥ
विस्रस्तहारोः visrastahāroḥ
विस्रस्तहाराम् visrastahārām
Locative विस्रस्तहारि visrastahāri
विस्रस्तहारोः visrastahāroḥ
विस्रस्तहारासु visrastahārāsu