| Singular | Dual | Plural |
Nominative |
विस्रस्तहाराः
visrastahārāḥ
|
विस्रस्तहारौ
visrastahārau
|
विस्रस्तहाराः
visrastahārāḥ
|
Vocative |
विस्रस्तहाराः
visrastahārāḥ
|
विस्रस्तहारौ
visrastahārau
|
विस्रस्तहाराः
visrastahārāḥ
|
Accusative |
विस्रस्तहाराम्
visrastahārām
|
विस्रस्तहारौ
visrastahārau
|
विस्रस्तहारः
visrastahāraḥ
|
Instrumental |
विस्रस्तहारा
visrastahārā
|
विस्रस्तहाराभ्याम्
visrastahārābhyām
|
विस्रस्तहाराभिः
visrastahārābhiḥ
|
Dative |
विस्रस्तहारे
visrastahāre
|
विस्रस्तहाराभ्याम्
visrastahārābhyām
|
विस्रस्तहाराभ्यः
visrastahārābhyaḥ
|
Ablative |
विस्रस्तहारः
visrastahāraḥ
|
विस्रस्तहाराभ्याम्
visrastahārābhyām
|
विस्रस्तहाराभ्यः
visrastahārābhyaḥ
|
Genitive |
विस्रस्तहारः
visrastahāraḥ
|
विस्रस्तहारोः
visrastahāroḥ
|
विस्रस्तहाराम्
visrastahārām
|
Locative |
विस्रस्तहारि
visrastahāri
|
विस्रस्तहारोः
visrastahāroḥ
|
विस्रस्तहारासु
visrastahārāsu
|