Sanskrit tools

Sanskrit declension


Declension of विस्रस्तहार visrastahāra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रस्तहारम् visrastahāram
विस्रस्तहारे visrastahāre
विस्रस्तहाराणि visrastahārāṇi
Vocative विस्रस्तहार visrastahāra
विस्रस्तहारे visrastahāre
विस्रस्तहाराणि visrastahārāṇi
Accusative विस्रस्तहारम् visrastahāram
विस्रस्तहारे visrastahāre
विस्रस्तहाराणि visrastahārāṇi
Instrumental विस्रस्तहारेण visrastahāreṇa
विस्रस्तहाराभ्याम् visrastahārābhyām
विस्रस्तहारैः visrastahāraiḥ
Dative विस्रस्तहाराय visrastahārāya
विस्रस्तहाराभ्याम् visrastahārābhyām
विस्रस्तहारेभ्यः visrastahārebhyaḥ
Ablative विस्रस्तहारात् visrastahārāt
विस्रस्तहाराभ्याम् visrastahārābhyām
विस्रस्तहारेभ्यः visrastahārebhyaḥ
Genitive विस्रस्तहारस्य visrastahārasya
विस्रस्तहारयोः visrastahārayoḥ
विस्रस्तहाराणाम् visrastahārāṇām
Locative विस्रस्तहारे visrastahāre
विस्रस्तहारयोः visrastahārayoḥ
विस्रस्तहारेषु visrastahāreṣu