Sanskrit tools

Sanskrit declension


Declension of विस्रस्ताङ्ग visrastāṅga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रस्ताङ्गः visrastāṅgaḥ
विस्रस्ताङ्गौ visrastāṅgau
विस्रस्ताङ्गाः visrastāṅgāḥ
Vocative विस्रस्ताङ्ग visrastāṅga
विस्रस्ताङ्गौ visrastāṅgau
विस्रस्ताङ्गाः visrastāṅgāḥ
Accusative विस्रस्ताङ्गम् visrastāṅgam
विस्रस्ताङ्गौ visrastāṅgau
विस्रस्ताङ्गान् visrastāṅgān
Instrumental विस्रस्ताङ्गेन visrastāṅgena
विस्रस्ताङ्गाभ्याम् visrastāṅgābhyām
विस्रस्ताङ्गैः visrastāṅgaiḥ
Dative विस्रस्ताङ्गाय visrastāṅgāya
विस्रस्ताङ्गाभ्याम् visrastāṅgābhyām
विस्रस्ताङ्गेभ्यः visrastāṅgebhyaḥ
Ablative विस्रस्ताङ्गात् visrastāṅgāt
विस्रस्ताङ्गाभ्याम् visrastāṅgābhyām
विस्रस्ताङ्गेभ्यः visrastāṅgebhyaḥ
Genitive विस्रस्ताङ्गस्य visrastāṅgasya
विस्रस्ताङ्गयोः visrastāṅgayoḥ
विस्रस्ताङ्गानाम् visrastāṅgānām
Locative विस्रस्ताङ्गे visrastāṅge
विस्रस्ताङ्गयोः visrastāṅgayoḥ
विस्रस्ताङ्गेषु visrastāṅgeṣu