Sanskrit tools

Sanskrit declension


Declension of विस्रस्ताङ्गा visrastāṅgā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रस्ताङ्गा visrastāṅgā
विस्रस्ताङ्गे visrastāṅge
विस्रस्ताङ्गाः visrastāṅgāḥ
Vocative विस्रस्ताङ्गे visrastāṅge
विस्रस्ताङ्गे visrastāṅge
विस्रस्ताङ्गाः visrastāṅgāḥ
Accusative विस्रस्ताङ्गाम् visrastāṅgām
विस्रस्ताङ्गे visrastāṅge
विस्रस्ताङ्गाः visrastāṅgāḥ
Instrumental विस्रस्ताङ्गया visrastāṅgayā
विस्रस्ताङ्गाभ्याम् visrastāṅgābhyām
विस्रस्ताङ्गाभिः visrastāṅgābhiḥ
Dative विस्रस्ताङ्गायै visrastāṅgāyai
विस्रस्ताङ्गाभ्याम् visrastāṅgābhyām
विस्रस्ताङ्गाभ्यः visrastāṅgābhyaḥ
Ablative विस्रस्ताङ्गायाः visrastāṅgāyāḥ
विस्रस्ताङ्गाभ्याम् visrastāṅgābhyām
विस्रस्ताङ्गाभ्यः visrastāṅgābhyaḥ
Genitive विस्रस्ताङ्गायाः visrastāṅgāyāḥ
विस्रस्ताङ्गयोः visrastāṅgayoḥ
विस्रस्ताङ्गानाम् visrastāṅgānām
Locative विस्रस्ताङ्गायाम् visrastāṅgāyām
विस्रस्ताङ्गयोः visrastāṅgayoḥ
विस्रस्ताङ्गासु visrastāṅgāsu