| Singular | Dual | Plural |
Nominative |
विस्रस्ताङ्गा
visrastāṅgā
|
विस्रस्ताङ्गे
visrastāṅge
|
विस्रस्ताङ्गाः
visrastāṅgāḥ
|
Vocative |
विस्रस्ताङ्गे
visrastāṅge
|
विस्रस्ताङ्गे
visrastāṅge
|
विस्रस्ताङ्गाः
visrastāṅgāḥ
|
Accusative |
विस्रस्ताङ्गाम्
visrastāṅgām
|
विस्रस्ताङ्गे
visrastāṅge
|
विस्रस्ताङ्गाः
visrastāṅgāḥ
|
Instrumental |
विस्रस्ताङ्गया
visrastāṅgayā
|
विस्रस्ताङ्गाभ्याम्
visrastāṅgābhyām
|
विस्रस्ताङ्गाभिः
visrastāṅgābhiḥ
|
Dative |
विस्रस्ताङ्गायै
visrastāṅgāyai
|
विस्रस्ताङ्गाभ्याम्
visrastāṅgābhyām
|
विस्रस्ताङ्गाभ्यः
visrastāṅgābhyaḥ
|
Ablative |
विस्रस्ताङ्गायाः
visrastāṅgāyāḥ
|
विस्रस्ताङ्गाभ्याम्
visrastāṅgābhyām
|
विस्रस्ताङ्गाभ्यः
visrastāṅgābhyaḥ
|
Genitive |
विस्रस्ताङ्गायाः
visrastāṅgāyāḥ
|
विस्रस्ताङ्गयोः
visrastāṅgayoḥ
|
विस्रस्ताङ्गानाम्
visrastāṅgānām
|
Locative |
विस्रस्ताङ्गायाम्
visrastāṅgāyām
|
विस्रस्ताङ्गयोः
visrastāṅgayoḥ
|
विस्रस्ताङ्गासु
visrastāṅgāsu
|