Sanskrit tools

Sanskrit declension


Declension of विस्रस्य visrasya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रस्यम् visrasyam
विस्रस्ये visrasye
विस्रस्यानि visrasyāni
Vocative विस्रस्य visrasya
विस्रस्ये visrasye
विस्रस्यानि visrasyāni
Accusative विस्रस्यम् visrasyam
विस्रस्ये visrasye
विस्रस्यानि visrasyāni
Instrumental विस्रस्येन visrasyena
विस्रस्याभ्याम् visrasyābhyām
विस्रस्यैः visrasyaiḥ
Dative विस्रस्याय visrasyāya
विस्रस्याभ्याम् visrasyābhyām
विस्रस्येभ्यः visrasyebhyaḥ
Ablative विस्रस्यात् visrasyāt
विस्रस्याभ्याम् visrasyābhyām
विस्रस्येभ्यः visrasyebhyaḥ
Genitive विस्रस्यस्य visrasyasya
विस्रस्ययोः visrasyayoḥ
विस्रस्यानाम् visrasyānām
Locative विस्रस्ये visrasye
विस्रस्ययोः visrasyayoḥ
विस्रस्येषु visrasyeṣu