Sanskrit tools

Sanskrit declension


Declension of विस्रव visrava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रवः visravaḥ
विस्रवौ visravau
विस्रवाः visravāḥ
Vocative विस्रव visrava
विस्रवौ visravau
विस्रवाः visravāḥ
Accusative विस्रवम् visravam
विस्रवौ visravau
विस्रवान् visravān
Instrumental विस्रवेण visraveṇa
विस्रवाभ्याम् visravābhyām
विस्रवैः visravaiḥ
Dative विस्रवाय visravāya
विस्रवाभ्याम् visravābhyām
विस्रवेभ्यः visravebhyaḥ
Ablative विस्रवात् visravāt
विस्रवाभ्याम् visravābhyām
विस्रवेभ्यः visravebhyaḥ
Genitive विस्रवस्य visravasya
विस्रवयोः visravayoḥ
विस्रवाणाम् visravāṇām
Locative विस्रवे visrave
विस्रवयोः visravayoḥ
विस्रवेषु visraveṣu