Sanskrit tools

Sanskrit declension


Declension of विस्रवन्मिश्र visravanmiśra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रवन्मिश्रः visravanmiśraḥ
विस्रवन्मिश्रौ visravanmiśrau
विस्रवन्मिश्राः visravanmiśrāḥ
Vocative विस्रवन्मिश्र visravanmiśra
विस्रवन्मिश्रौ visravanmiśrau
विस्रवन्मिश्राः visravanmiśrāḥ
Accusative विस्रवन्मिश्रम् visravanmiśram
विस्रवन्मिश्रौ visravanmiśrau
विस्रवन्मिश्रान् visravanmiśrān
Instrumental विस्रवन्मिश्रेण visravanmiśreṇa
विस्रवन्मिश्राभ्याम् visravanmiśrābhyām
विस्रवन्मिश्रैः visravanmiśraiḥ
Dative विस्रवन्मिश्राय visravanmiśrāya
विस्रवन्मिश्राभ्याम् visravanmiśrābhyām
विस्रवन्मिश्रेभ्यः visravanmiśrebhyaḥ
Ablative विस्रवन्मिश्रात् visravanmiśrāt
विस्रवन्मिश्राभ्याम् visravanmiśrābhyām
विस्रवन्मिश्रेभ्यः visravanmiśrebhyaḥ
Genitive विस्रवन्मिश्रस्य visravanmiśrasya
विस्रवन्मिश्रयोः visravanmiśrayoḥ
विस्रवन्मिश्राणाम् visravanmiśrāṇām
Locative विस्रवन्मिश्रे visravanmiśre
विस्रवन्मिश्रयोः visravanmiśrayoḥ
विस्रवन्मिश्रेषु visravanmiśreṣu