Sanskrit tools

Sanskrit declension


Declension of विस्रवन्मिश्रा visravanmiśrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रवन्मिश्रा visravanmiśrā
विस्रवन्मिश्रे visravanmiśre
विस्रवन्मिश्राः visravanmiśrāḥ
Vocative विस्रवन्मिश्रे visravanmiśre
विस्रवन्मिश्रे visravanmiśre
विस्रवन्मिश्राः visravanmiśrāḥ
Accusative विस्रवन्मिश्राम् visravanmiśrām
विस्रवन्मिश्रे visravanmiśre
विस्रवन्मिश्राः visravanmiśrāḥ
Instrumental विस्रवन्मिश्रया visravanmiśrayā
विस्रवन्मिश्राभ्याम् visravanmiśrābhyām
विस्रवन्मिश्राभिः visravanmiśrābhiḥ
Dative विस्रवन्मिश्रायै visravanmiśrāyai
विस्रवन्मिश्राभ्याम् visravanmiśrābhyām
विस्रवन्मिश्राभ्यः visravanmiśrābhyaḥ
Ablative विस्रवन्मिश्रायाः visravanmiśrāyāḥ
विस्रवन्मिश्राभ्याम् visravanmiśrābhyām
विस्रवन्मिश्राभ्यः visravanmiśrābhyaḥ
Genitive विस्रवन्मिश्रायाः visravanmiśrāyāḥ
विस्रवन्मिश्रयोः visravanmiśrayoḥ
विस्रवन्मिश्राणाम् visravanmiśrāṇām
Locative विस्रवन्मिश्रायाम् visravanmiśrāyām
विस्रवन्मिश्रयोः visravanmiśrayoḥ
विस्रवन्मिश्रासु visravanmiśrāsu