| Singular | Dual | Plural |
Nominative |
विस्रवन्मिश्रा
visravanmiśrā
|
विस्रवन्मिश्रे
visravanmiśre
|
विस्रवन्मिश्राः
visravanmiśrāḥ
|
Vocative |
विस्रवन्मिश्रे
visravanmiśre
|
विस्रवन्मिश्रे
visravanmiśre
|
विस्रवन्मिश्राः
visravanmiśrāḥ
|
Accusative |
विस्रवन्मिश्राम्
visravanmiśrām
|
विस्रवन्मिश्रे
visravanmiśre
|
विस्रवन्मिश्राः
visravanmiśrāḥ
|
Instrumental |
विस्रवन्मिश्रया
visravanmiśrayā
|
विस्रवन्मिश्राभ्याम्
visravanmiśrābhyām
|
विस्रवन्मिश्राभिः
visravanmiśrābhiḥ
|
Dative |
विस्रवन्मिश्रायै
visravanmiśrāyai
|
विस्रवन्मिश्राभ्याम्
visravanmiśrābhyām
|
विस्रवन्मिश्राभ्यः
visravanmiśrābhyaḥ
|
Ablative |
विस्रवन्मिश्रायाः
visravanmiśrāyāḥ
|
विस्रवन्मिश्राभ्याम्
visravanmiśrābhyām
|
विस्रवन्मिश्राभ्यः
visravanmiśrābhyaḥ
|
Genitive |
विस्रवन्मिश्रायाः
visravanmiśrāyāḥ
|
विस्रवन्मिश्रयोः
visravanmiśrayoḥ
|
विस्रवन्मिश्राणाम्
visravanmiśrāṇām
|
Locative |
विस्रवन्मिश्रायाम्
visravanmiśrāyām
|
विस्रवन्मिश्रयोः
visravanmiśrayoḥ
|
विस्रवन्मिश्रासु
visravanmiśrāsu
|