| Singular | Dual | Plural |
Nominative |
विस्रावणम्
visrāvaṇam
|
विस्रावणे
visrāvaṇe
|
विस्रावणानि
visrāvaṇāni
|
Vocative |
विस्रावण
visrāvaṇa
|
विस्रावणे
visrāvaṇe
|
विस्रावणानि
visrāvaṇāni
|
Accusative |
विस्रावणम्
visrāvaṇam
|
विस्रावणे
visrāvaṇe
|
विस्रावणानि
visrāvaṇāni
|
Instrumental |
विस्रावणेन
visrāvaṇena
|
विस्रावणाभ्याम्
visrāvaṇābhyām
|
विस्रावणैः
visrāvaṇaiḥ
|
Dative |
विस्रावणाय
visrāvaṇāya
|
विस्रावणाभ्याम्
visrāvaṇābhyām
|
विस्रावणेभ्यः
visrāvaṇebhyaḥ
|
Ablative |
विस्रावणात्
visrāvaṇāt
|
विस्रावणाभ्याम्
visrāvaṇābhyām
|
विस्रावणेभ्यः
visrāvaṇebhyaḥ
|
Genitive |
विस्रावणस्य
visrāvaṇasya
|
विस्रावणयोः
visrāvaṇayoḥ
|
विस्रावणानाम्
visrāvaṇānām
|
Locative |
विस्रावणे
visrāvaṇe
|
विस्रावणयोः
visrāvaṇayoḥ
|
विस्रावणेषु
visrāvaṇeṣu
|