Sanskrit tools

Sanskrit declension


Declension of विस्रावण visrāvaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रावणम् visrāvaṇam
विस्रावणे visrāvaṇe
विस्रावणानि visrāvaṇāni
Vocative विस्रावण visrāvaṇa
विस्रावणे visrāvaṇe
विस्रावणानि visrāvaṇāni
Accusative विस्रावणम् visrāvaṇam
विस्रावणे visrāvaṇe
विस्रावणानि visrāvaṇāni
Instrumental विस्रावणेन visrāvaṇena
विस्रावणाभ्याम् visrāvaṇābhyām
विस्रावणैः visrāvaṇaiḥ
Dative विस्रावणाय visrāvaṇāya
विस्रावणाभ्याम् visrāvaṇābhyām
विस्रावणेभ्यः visrāvaṇebhyaḥ
Ablative विस्रावणात् visrāvaṇāt
विस्रावणाभ्याम् visrāvaṇābhyām
विस्रावणेभ्यः visrāvaṇebhyaḥ
Genitive विस्रावणस्य visrāvaṇasya
विस्रावणयोः visrāvaṇayoḥ
विस्रावणानाम् visrāvaṇānām
Locative विस्रावणे visrāvaṇe
विस्रावणयोः visrāvaṇayoḥ
विस्रावणेषु visrāvaṇeṣu