| Singular | Dual | Plural |
Nominative |
विस्रावितः
visrāvitaḥ
|
विस्रावितौ
visrāvitau
|
विस्राविताः
visrāvitāḥ
|
Vocative |
विस्रावित
visrāvita
|
विस्रावितौ
visrāvitau
|
विस्राविताः
visrāvitāḥ
|
Accusative |
विस्रावितम्
visrāvitam
|
विस्रावितौ
visrāvitau
|
विस्रावितान्
visrāvitān
|
Instrumental |
विस्रावितेन
visrāvitena
|
विस्राविताभ्याम्
visrāvitābhyām
|
विस्रावितैः
visrāvitaiḥ
|
Dative |
विस्राविताय
visrāvitāya
|
विस्राविताभ्याम्
visrāvitābhyām
|
विस्रावितेभ्यः
visrāvitebhyaḥ
|
Ablative |
विस्रावितात्
visrāvitāt
|
विस्राविताभ्याम्
visrāvitābhyām
|
विस्रावितेभ्यः
visrāvitebhyaḥ
|
Genitive |
विस्रावितस्य
visrāvitasya
|
विस्रावितयोः
visrāvitayoḥ
|
विस्रावितानाम्
visrāvitānām
|
Locative |
विस्राविते
visrāvite
|
विस्रावितयोः
visrāvitayoḥ
|
विस्रावितेषु
visrāviteṣu
|