| Singular | Dual | Plural |
Nominative |
विस्राविता
visrāvitā
|
विस्राविते
visrāvite
|
विस्राविताः
visrāvitāḥ
|
Vocative |
विस्राविते
visrāvite
|
विस्राविते
visrāvite
|
विस्राविताः
visrāvitāḥ
|
Accusative |
विस्राविताम्
visrāvitām
|
विस्राविते
visrāvite
|
विस्राविताः
visrāvitāḥ
|
Instrumental |
विस्रावितया
visrāvitayā
|
विस्राविताभ्याम्
visrāvitābhyām
|
विस्राविताभिः
visrāvitābhiḥ
|
Dative |
विस्रावितायै
visrāvitāyai
|
विस्राविताभ्याम्
visrāvitābhyām
|
विस्राविताभ्यः
visrāvitābhyaḥ
|
Ablative |
विस्रावितायाः
visrāvitāyāḥ
|
विस्राविताभ्याम्
visrāvitābhyām
|
विस्राविताभ्यः
visrāvitābhyaḥ
|
Genitive |
विस्रावितायाः
visrāvitāyāḥ
|
विस्रावितयोः
visrāvitayoḥ
|
विस्रावितानाम्
visrāvitānām
|
Locative |
विस्रावितायाम्
visrāvitāyām
|
विस्रावितयोः
visrāvitayoḥ
|
विस्रावितासु
visrāvitāsu
|