Sanskrit tools

Sanskrit declension


Declension of विस्रावित visrāvita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रावितम् visrāvitam
विस्राविते visrāvite
विस्रावितानि visrāvitāni
Vocative विस्रावित visrāvita
विस्राविते visrāvite
विस्रावितानि visrāvitāni
Accusative विस्रावितम् visrāvitam
विस्राविते visrāvite
विस्रावितानि visrāvitāni
Instrumental विस्रावितेन visrāvitena
विस्राविताभ्याम् visrāvitābhyām
विस्रावितैः visrāvitaiḥ
Dative विस्राविताय visrāvitāya
विस्राविताभ्याम् visrāvitābhyām
विस्रावितेभ्यः visrāvitebhyaḥ
Ablative विस्रावितात् visrāvitāt
विस्राविताभ्याम् visrāvitābhyām
विस्रावितेभ्यः visrāvitebhyaḥ
Genitive विस्रावितस्य visrāvitasya
विस्रावितयोः visrāvitayoḥ
विस्रावितानाम् visrāvitānām
Locative विस्राविते visrāvite
विस्रावितयोः visrāvitayoḥ
विस्रावितेषु visrāviteṣu