Sanskrit tools

Sanskrit declension


Declension of विस्रावितव्य visrāvitavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रावितव्यः visrāvitavyaḥ
विस्रावितव्यौ visrāvitavyau
विस्रावितव्याः visrāvitavyāḥ
Vocative विस्रावितव्य visrāvitavya
विस्रावितव्यौ visrāvitavyau
विस्रावितव्याः visrāvitavyāḥ
Accusative विस्रावितव्यम् visrāvitavyam
विस्रावितव्यौ visrāvitavyau
विस्रावितव्यान् visrāvitavyān
Instrumental विस्रावितव्येन visrāvitavyena
विस्रावितव्याभ्याम् visrāvitavyābhyām
विस्रावितव्यैः visrāvitavyaiḥ
Dative विस्रावितव्याय visrāvitavyāya
विस्रावितव्याभ्याम् visrāvitavyābhyām
विस्रावितव्येभ्यः visrāvitavyebhyaḥ
Ablative विस्रावितव्यात् visrāvitavyāt
विस्रावितव्याभ्याम् visrāvitavyābhyām
विस्रावितव्येभ्यः visrāvitavyebhyaḥ
Genitive विस्रावितव्यस्य visrāvitavyasya
विस्रावितव्ययोः visrāvitavyayoḥ
विस्रावितव्यानाम् visrāvitavyānām
Locative विस्रावितव्ये visrāvitavye
विस्रावितव्ययोः visrāvitavyayoḥ
विस्रावितव्येषु visrāvitavyeṣu