Sanskrit tools

Sanskrit declension


Declension of विस्रावितव्या visrāvitavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रावितव्या visrāvitavyā
विस्रावितव्ये visrāvitavye
विस्रावितव्याः visrāvitavyāḥ
Vocative विस्रावितव्ये visrāvitavye
विस्रावितव्ये visrāvitavye
विस्रावितव्याः visrāvitavyāḥ
Accusative विस्रावितव्याम् visrāvitavyām
विस्रावितव्ये visrāvitavye
विस्रावितव्याः visrāvitavyāḥ
Instrumental विस्रावितव्यया visrāvitavyayā
विस्रावितव्याभ्याम् visrāvitavyābhyām
विस्रावितव्याभिः visrāvitavyābhiḥ
Dative विस्रावितव्यायै visrāvitavyāyai
विस्रावितव्याभ्याम् visrāvitavyābhyām
विस्रावितव्याभ्यः visrāvitavyābhyaḥ
Ablative विस्रावितव्यायाः visrāvitavyāyāḥ
विस्रावितव्याभ्याम् visrāvitavyābhyām
विस्रावितव्याभ्यः visrāvitavyābhyaḥ
Genitive विस्रावितव्यायाः visrāvitavyāyāḥ
विस्रावितव्ययोः visrāvitavyayoḥ
विस्रावितव्यानाम् visrāvitavyānām
Locative विस्रावितव्यायाम् visrāvitavyāyām
विस्रावितव्ययोः visrāvitavyayoḥ
विस्रावितव्यासु visrāvitavyāsu