| Singular | Dual | Plural |
Nominative |
विस्रावितव्या
visrāvitavyā
|
विस्रावितव्ये
visrāvitavye
|
विस्रावितव्याः
visrāvitavyāḥ
|
Vocative |
विस्रावितव्ये
visrāvitavye
|
विस्रावितव्ये
visrāvitavye
|
विस्रावितव्याः
visrāvitavyāḥ
|
Accusative |
विस्रावितव्याम्
visrāvitavyām
|
विस्रावितव्ये
visrāvitavye
|
विस्रावितव्याः
visrāvitavyāḥ
|
Instrumental |
विस्रावितव्यया
visrāvitavyayā
|
विस्रावितव्याभ्याम्
visrāvitavyābhyām
|
विस्रावितव्याभिः
visrāvitavyābhiḥ
|
Dative |
विस्रावितव्यायै
visrāvitavyāyai
|
विस्रावितव्याभ्याम्
visrāvitavyābhyām
|
विस्रावितव्याभ्यः
visrāvitavyābhyaḥ
|
Ablative |
विस्रावितव्यायाः
visrāvitavyāyāḥ
|
विस्रावितव्याभ्याम्
visrāvitavyābhyām
|
विस्रावितव्याभ्यः
visrāvitavyābhyaḥ
|
Genitive |
विस्रावितव्यायाः
visrāvitavyāyāḥ
|
विस्रावितव्ययोः
visrāvitavyayoḥ
|
विस्रावितव्यानाम्
visrāvitavyānām
|
Locative |
विस्रावितव्यायाम्
visrāvitavyāyām
|
विस्रावितव्ययोः
visrāvitavyayoḥ
|
विस्रावितव्यासु
visrāvitavyāsu
|