| Singular | Dual | Plural |
Nominative |
विस्राव्या
visrāvyā
|
विस्राव्ये
visrāvye
|
विस्राव्याः
visrāvyāḥ
|
Vocative |
विस्राव्ये
visrāvye
|
विस्राव्ये
visrāvye
|
विस्राव्याः
visrāvyāḥ
|
Accusative |
विस्राव्याम्
visrāvyām
|
विस्राव्ये
visrāvye
|
विस्राव्याः
visrāvyāḥ
|
Instrumental |
विस्राव्यया
visrāvyayā
|
विस्राव्याभ्याम्
visrāvyābhyām
|
विस्राव्याभिः
visrāvyābhiḥ
|
Dative |
विस्राव्यायै
visrāvyāyai
|
विस्राव्याभ्याम्
visrāvyābhyām
|
विस्राव्याभ्यः
visrāvyābhyaḥ
|
Ablative |
विस्राव्यायाः
visrāvyāyāḥ
|
विस्राव्याभ्याम्
visrāvyābhyām
|
विस्राव्याभ्यः
visrāvyābhyaḥ
|
Genitive |
विस्राव्यायाः
visrāvyāyāḥ
|
विस्राव्ययोः
visrāvyayoḥ
|
विस्राव्याणाम्
visrāvyāṇām
|
Locative |
विस्राव्यायाम्
visrāvyāyām
|
विस्राव्ययोः
visrāvyayoḥ
|
विस्राव्यासु
visrāvyāsu
|