Singular | Dual | Plural | |
Nominative |
विस्रुतम्
visrutam |
विस्रुते
visrute |
विस्रुतानि
visrutāni |
Vocative |
विस्रुत
visruta |
विस्रुते
visrute |
विस्रुतानि
visrutāni |
Accusative |
विस्रुतम्
visrutam |
विस्रुते
visrute |
विस्रुतानि
visrutāni |
Instrumental |
विस्रुतेन
visrutena |
विस्रुताभ्याम्
visrutābhyām |
विस्रुतैः
visrutaiḥ |
Dative |
विस्रुताय
visrutāya |
विस्रुताभ्याम्
visrutābhyām |
विस्रुतेभ्यः
visrutebhyaḥ |
Ablative |
विस्रुतात्
visrutāt |
विस्रुताभ्याम्
visrutābhyām |
विस्रुतेभ्यः
visrutebhyaḥ |
Genitive |
विस्रुतस्य
visrutasya |
विस्रुतयोः
visrutayoḥ |
विस्रुतानाम्
visrutānām |
Locative |
विस्रुते
visrute |
विस्रुतयोः
visrutayoḥ |
विस्रुतेषु
visruteṣu |