Singular | Dual | Plural | |
Nominative |
विषुप्ता
viṣuptā |
विषुप्ते
viṣupte |
विषुप्ताः
viṣuptāḥ |
Vocative |
विषुप्ते
viṣupte |
विषुप्ते
viṣupte |
विषुप्ताः
viṣuptāḥ |
Accusative |
विषुप्ताम्
viṣuptām |
विषुप्ते
viṣupte |
विषुप्ताः
viṣuptāḥ |
Instrumental |
विषुप्तया
viṣuptayā |
विषुप्ताभ्याम्
viṣuptābhyām |
विषुप्ताभिः
viṣuptābhiḥ |
Dative |
विषुप्तायै
viṣuptāyai |
विषुप्ताभ्याम्
viṣuptābhyām |
विषुप्ताभ्यः
viṣuptābhyaḥ |
Ablative |
विषुप्तायाः
viṣuptāyāḥ |
विषुप्ताभ्याम्
viṣuptābhyām |
विषुप्ताभ्यः
viṣuptābhyaḥ |
Genitive |
विषुप्तायाः
viṣuptāyāḥ |
विषुप्तयोः
viṣuptayoḥ |
विषुप्तानाम्
viṣuptānām |
Locative |
विषुप्तायाम्
viṣuptāyām |
विषुप्तयोः
viṣuptayoḥ |
विषुप्तासु
viṣuptāsu |