Sanskrit tools

Sanskrit declension


Declension of विषुप्ता viṣuptā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विषुप्ता viṣuptā
विषुप्ते viṣupte
विषुप्ताः viṣuptāḥ
Vocative विषुप्ते viṣupte
विषुप्ते viṣupte
विषुप्ताः viṣuptāḥ
Accusative विषुप्ताम् viṣuptām
विषुप्ते viṣupte
विषुप्ताः viṣuptāḥ
Instrumental विषुप्तया viṣuptayā
विषुप्ताभ्याम् viṣuptābhyām
विषुप्ताभिः viṣuptābhiḥ
Dative विषुप्तायै viṣuptāyai
विषुप्ताभ्याम् viṣuptābhyām
विषुप्ताभ्यः viṣuptābhyaḥ
Ablative विषुप्तायाः viṣuptāyāḥ
विषुप्ताभ्याम् viṣuptābhyām
विषुप्ताभ्यः viṣuptābhyaḥ
Genitive विषुप्तायाः viṣuptāyāḥ
विषुप्तयोः viṣuptayoḥ
विषुप्तानाम् viṣuptānām
Locative विषुप्तायाम् viṣuptāyām
विषुप्तयोः viṣuptayoḥ
विषुप्तासु viṣuptāsu