Sanskrit tools

Sanskrit declension


Declension of विषुप्त viṣupta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विषुप्तम् viṣuptam
विषुप्ते viṣupte
विषुप्तानि viṣuptāni
Vocative विषुप्त viṣupta
विषुप्ते viṣupte
विषुप्तानि viṣuptāni
Accusative विषुप्तम् viṣuptam
विषुप्ते viṣupte
विषुप्तानि viṣuptāni
Instrumental विषुप्तेन viṣuptena
विषुप्ताभ्याम् viṣuptābhyām
विषुप्तैः viṣuptaiḥ
Dative विषुप्ताय viṣuptāya
विषुप्ताभ्याम् viṣuptābhyām
विषुप्तेभ्यः viṣuptebhyaḥ
Ablative विषुप्तात् viṣuptāt
विषुप्ताभ्याम् viṣuptābhyām
विषुप्तेभ्यः viṣuptebhyaḥ
Genitive विषुप्तस्य viṣuptasya
विषुप्तयोः viṣuptayoḥ
विषुप्तानाम् viṣuptānām
Locative विषुप्ते viṣupte
विषुप्तयोः viṣuptayoḥ
विषुप्तेषु viṣupteṣu