Sanskrit tools

Sanskrit declension


Declension of वृषभोत्सर्ग vṛṣabhotsarga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृषभोत्सर्गः vṛṣabhotsargaḥ
वृषभोत्सर्गौ vṛṣabhotsargau
वृषभोत्सर्गाः vṛṣabhotsargāḥ
Vocative वृषभोत्सर्ग vṛṣabhotsarga
वृषभोत्सर्गौ vṛṣabhotsargau
वृषभोत्सर्गाः vṛṣabhotsargāḥ
Accusative वृषभोत्सर्गम् vṛṣabhotsargam
वृषभोत्सर्गौ vṛṣabhotsargau
वृषभोत्सर्गान् vṛṣabhotsargān
Instrumental वृषभोत्सर्गेण vṛṣabhotsargeṇa
वृषभोत्सर्गाभ्याम् vṛṣabhotsargābhyām
वृषभोत्सर्गैः vṛṣabhotsargaiḥ
Dative वृषभोत्सर्गाय vṛṣabhotsargāya
वृषभोत्सर्गाभ्याम् vṛṣabhotsargābhyām
वृषभोत्सर्गेभ्यः vṛṣabhotsargebhyaḥ
Ablative वृषभोत्सर्गात् vṛṣabhotsargāt
वृषभोत्सर्गाभ्याम् vṛṣabhotsargābhyām
वृषभोत्सर्गेभ्यः vṛṣabhotsargebhyaḥ
Genitive वृषभोत्सर्गस्य vṛṣabhotsargasya
वृषभोत्सर्गयोः vṛṣabhotsargayoḥ
वृषभोत्सर्गाणाम् vṛṣabhotsargāṇām
Locative वृषभोत्सर्गे vṛṣabhotsarge
वृषभोत्सर्गयोः vṛṣabhotsargayoḥ
वृषभोत्सर्गेषु vṛṣabhotsargeṣu