| Singular | Dual | Plural |
Nominative |
वृषभोत्सर्गः
vṛṣabhotsargaḥ
|
वृषभोत्सर्गौ
vṛṣabhotsargau
|
वृषभोत्सर्गाः
vṛṣabhotsargāḥ
|
Vocative |
वृषभोत्सर्ग
vṛṣabhotsarga
|
वृषभोत्सर्गौ
vṛṣabhotsargau
|
वृषभोत्सर्गाः
vṛṣabhotsargāḥ
|
Accusative |
वृषभोत्सर्गम्
vṛṣabhotsargam
|
वृषभोत्सर्गौ
vṛṣabhotsargau
|
वृषभोत्सर्गान्
vṛṣabhotsargān
|
Instrumental |
वृषभोत्सर्गेण
vṛṣabhotsargeṇa
|
वृषभोत्सर्गाभ्याम्
vṛṣabhotsargābhyām
|
वृषभोत्सर्गैः
vṛṣabhotsargaiḥ
|
Dative |
वृषभोत्सर्गाय
vṛṣabhotsargāya
|
वृषभोत्सर्गाभ्याम्
vṛṣabhotsargābhyām
|
वृषभोत्सर्गेभ्यः
vṛṣabhotsargebhyaḥ
|
Ablative |
वृषभोत्सर्गात्
vṛṣabhotsargāt
|
वृषभोत्सर्गाभ्याम्
vṛṣabhotsargābhyām
|
वृषभोत्सर्गेभ्यः
vṛṣabhotsargebhyaḥ
|
Genitive |
वृषभोत्सर्गस्य
vṛṣabhotsargasya
|
वृषभोत्सर्गयोः
vṛṣabhotsargayoḥ
|
वृषभोत्सर्गाणाम्
vṛṣabhotsargāṇām
|
Locative |
वृषभोत्सर्गे
vṛṣabhotsarge
|
वृषभोत्सर्गयोः
vṛṣabhotsargayoḥ
|
वृषभोत्सर्गेषु
vṛṣabhotsargeṣu
|