Sanskrit tools

Sanskrit declension


Declension of वृषयु vṛṣayu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृषयुः vṛṣayuḥ
वृषयू vṛṣayū
वृषयवः vṛṣayavaḥ
Vocative वृषयो vṛṣayo
वृषयू vṛṣayū
वृषयवः vṛṣayavaḥ
Accusative वृषयुम् vṛṣayum
वृषयू vṛṣayū
वृषयून् vṛṣayūn
Instrumental वृषयुणा vṛṣayuṇā
वृषयुभ्याम् vṛṣayubhyām
वृषयुभिः vṛṣayubhiḥ
Dative वृषयवे vṛṣayave
वृषयुभ्याम् vṛṣayubhyām
वृषयुभ्यः vṛṣayubhyaḥ
Ablative वृषयोः vṛṣayoḥ
वृषयुभ्याम् vṛṣayubhyām
वृषयुभ्यः vṛṣayubhyaḥ
Genitive वृषयोः vṛṣayoḥ
वृषय्वोः vṛṣayvoḥ
वृषयूणाम् vṛṣayūṇām
Locative वृषयौ vṛṣayau
वृषय्वोः vṛṣayvoḥ
वृषयुषु vṛṣayuṣu