Singular | Dual | Plural | |
Nominative |
वृषयुः
vṛṣayuḥ |
वृषयू
vṛṣayū |
वृषयवः
vṛṣayavaḥ |
Vocative |
वृषयो
vṛṣayo |
वृषयू
vṛṣayū |
वृषयवः
vṛṣayavaḥ |
Accusative |
वृषयुम्
vṛṣayum |
वृषयू
vṛṣayū |
वृषयून्
vṛṣayūn |
Instrumental |
वृषयुणा
vṛṣayuṇā |
वृषयुभ्याम्
vṛṣayubhyām |
वृषयुभिः
vṛṣayubhiḥ |
Dative |
वृषयवे
vṛṣayave |
वृषयुभ्याम्
vṛṣayubhyām |
वृषयुभ्यः
vṛṣayubhyaḥ |
Ablative |
वृषयोः
vṛṣayoḥ |
वृषयुभ्याम्
vṛṣayubhyām |
वृषयुभ्यः
vṛṣayubhyaḥ |
Genitive |
वृषयोः
vṛṣayoḥ |
वृषय्वोः
vṛṣayvoḥ |
वृषयूणाम्
vṛṣayūṇām |
Locative |
वृषयौ
vṛṣayau |
वृषय्वोः
vṛṣayvoḥ |
वृषयुषु
vṛṣayuṣu |