Sanskrit tools

Sanskrit declension


Declension of वृषयु vṛṣayu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृषयुः vṛṣayuḥ
वृषयू vṛṣayū
वृषयवः vṛṣayavaḥ
Vocative वृषयो vṛṣayo
वृषयू vṛṣayū
वृषयवः vṛṣayavaḥ
Accusative वृषयुम् vṛṣayum
वृषयू vṛṣayū
वृषयूः vṛṣayūḥ
Instrumental वृषय्वा vṛṣayvā
वृषयुभ्याम् vṛṣayubhyām
वृषयुभिः vṛṣayubhiḥ
Dative वृषयवे vṛṣayave
वृषय्वै vṛṣayvai
वृषयुभ्याम् vṛṣayubhyām
वृषयुभ्यः vṛṣayubhyaḥ
Ablative वृषयोः vṛṣayoḥ
वृषय्वाः vṛṣayvāḥ
वृषयुभ्याम् vṛṣayubhyām
वृषयुभ्यः vṛṣayubhyaḥ
Genitive वृषयोः vṛṣayoḥ
वृषय्वाः vṛṣayvāḥ
वृषय्वोः vṛṣayvoḥ
वृषयूणाम् vṛṣayūṇām
Locative वृषयौ vṛṣayau
वृषय्वाम् vṛṣayvām
वृषय्वोः vṛṣayvoḥ
वृषयुषु vṛṣayuṣu