Sanskrit tools

Sanskrit declension


Declension of वृषलता vṛṣalatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृषलता vṛṣalatā
वृषलते vṛṣalate
वृषलताः vṛṣalatāḥ
Vocative वृषलते vṛṣalate
वृषलते vṛṣalate
वृषलताः vṛṣalatāḥ
Accusative वृषलताम् vṛṣalatām
वृषलते vṛṣalate
वृषलताः vṛṣalatāḥ
Instrumental वृषलतया vṛṣalatayā
वृषलताभ्याम् vṛṣalatābhyām
वृषलताभिः vṛṣalatābhiḥ
Dative वृषलतायै vṛṣalatāyai
वृषलताभ्याम् vṛṣalatābhyām
वृषलताभ्यः vṛṣalatābhyaḥ
Ablative वृषलतायाः vṛṣalatāyāḥ
वृषलताभ्याम् vṛṣalatābhyām
वृषलताभ्यः vṛṣalatābhyaḥ
Genitive वृषलतायाः vṛṣalatāyāḥ
वृषलतयोः vṛṣalatayoḥ
वृषलतानाम् vṛṣalatānām
Locative वृषलतायाम् vṛṣalatāyām
वृषलतयोः vṛṣalatayoḥ
वृषलतासु vṛṣalatāsu