Sanskrit tools

Sanskrit declension


Declension of वृषलत्व vṛṣalatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृषलत्वम् vṛṣalatvam
वृषलत्वे vṛṣalatve
वृषलत्वानि vṛṣalatvāni
Vocative वृषलत्व vṛṣalatva
वृषलत्वे vṛṣalatve
वृषलत्वानि vṛṣalatvāni
Accusative वृषलत्वम् vṛṣalatvam
वृषलत्वे vṛṣalatve
वृषलत्वानि vṛṣalatvāni
Instrumental वृषलत्वेन vṛṣalatvena
वृषलत्वाभ्याम् vṛṣalatvābhyām
वृषलत्वैः vṛṣalatvaiḥ
Dative वृषलत्वाय vṛṣalatvāya
वृषलत्वाभ्याम् vṛṣalatvābhyām
वृषलत्वेभ्यः vṛṣalatvebhyaḥ
Ablative वृषलत्वात् vṛṣalatvāt
वृषलत्वाभ्याम् vṛṣalatvābhyām
वृषलत्वेभ्यः vṛṣalatvebhyaḥ
Genitive वृषलत्वस्य vṛṣalatvasya
वृषलत्वयोः vṛṣalatvayoḥ
वृषलत्वानाम् vṛṣalatvānām
Locative वृषलत्वे vṛṣalatve
वृषलत्वयोः vṛṣalatvayoḥ
वृषलत्वेषु vṛṣalatveṣu