| Singular | Dual | Plural |
Nominative |
वृषलपाचकः
vṛṣalapācakaḥ
|
वृषलपाचकौ
vṛṣalapācakau
|
वृषलपाचकाः
vṛṣalapācakāḥ
|
Vocative |
वृषलपाचक
vṛṣalapācaka
|
वृषलपाचकौ
vṛṣalapācakau
|
वृषलपाचकाः
vṛṣalapācakāḥ
|
Accusative |
वृषलपाचकम्
vṛṣalapācakam
|
वृषलपाचकौ
vṛṣalapācakau
|
वृषलपाचकान्
vṛṣalapācakān
|
Instrumental |
वृषलपाचकेन
vṛṣalapācakena
|
वृषलपाचकाभ्याम्
vṛṣalapācakābhyām
|
वृषलपाचकैः
vṛṣalapācakaiḥ
|
Dative |
वृषलपाचकाय
vṛṣalapācakāya
|
वृषलपाचकाभ्याम्
vṛṣalapācakābhyām
|
वृषलपाचकेभ्यः
vṛṣalapācakebhyaḥ
|
Ablative |
वृषलपाचकात्
vṛṣalapācakāt
|
वृषलपाचकाभ्याम्
vṛṣalapācakābhyām
|
वृषलपाचकेभ्यः
vṛṣalapācakebhyaḥ
|
Genitive |
वृषलपाचकस्य
vṛṣalapācakasya
|
वृषलपाचकयोः
vṛṣalapācakayoḥ
|
वृषलपाचकानाम्
vṛṣalapācakānām
|
Locative |
वृषलपाचके
vṛṣalapācake
|
वृषलपाचकयोः
vṛṣalapācakayoḥ
|
वृषलपाचकेषु
vṛṣalapācakeṣu
|