| Singular | Dual | Plural |
Nominative |
वृषलपाचका
vṛṣalapācakā
|
वृषलपाचके
vṛṣalapācake
|
वृषलपाचकाः
vṛṣalapācakāḥ
|
Vocative |
वृषलपाचके
vṛṣalapācake
|
वृषलपाचके
vṛṣalapācake
|
वृषलपाचकाः
vṛṣalapācakāḥ
|
Accusative |
वृषलपाचकाम्
vṛṣalapācakām
|
वृषलपाचके
vṛṣalapācake
|
वृषलपाचकाः
vṛṣalapācakāḥ
|
Instrumental |
वृषलपाचकया
vṛṣalapācakayā
|
वृषलपाचकाभ्याम्
vṛṣalapācakābhyām
|
वृषलपाचकाभिः
vṛṣalapācakābhiḥ
|
Dative |
वृषलपाचकायै
vṛṣalapācakāyai
|
वृषलपाचकाभ्याम्
vṛṣalapācakābhyām
|
वृषलपाचकाभ्यः
vṛṣalapācakābhyaḥ
|
Ablative |
वृषलपाचकायाः
vṛṣalapācakāyāḥ
|
वृषलपाचकाभ्याम्
vṛṣalapācakābhyām
|
वृषलपाचकाभ्यः
vṛṣalapācakābhyaḥ
|
Genitive |
वृषलपाचकायाः
vṛṣalapācakāyāḥ
|
वृषलपाचकयोः
vṛṣalapācakayoḥ
|
वृषलपाचकानाम्
vṛṣalapācakānām
|
Locative |
वृषलपाचकायाम्
vṛṣalapācakāyām
|
वृषलपाचकयोः
vṛṣalapācakayoḥ
|
वृषलपाचकासु
vṛṣalapācakāsu
|