Sanskrit tools

Sanskrit declension


Declension of वृषलपाचक vṛṣalapācaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृषलपाचकम् vṛṣalapācakam
वृषलपाचके vṛṣalapācake
वृषलपाचकानि vṛṣalapācakāni
Vocative वृषलपाचक vṛṣalapācaka
वृषलपाचके vṛṣalapācake
वृषलपाचकानि vṛṣalapācakāni
Accusative वृषलपाचकम् vṛṣalapācakam
वृषलपाचके vṛṣalapācake
वृषलपाचकानि vṛṣalapācakāni
Instrumental वृषलपाचकेन vṛṣalapācakena
वृषलपाचकाभ्याम् vṛṣalapācakābhyām
वृषलपाचकैः vṛṣalapācakaiḥ
Dative वृषलपाचकाय vṛṣalapācakāya
वृषलपाचकाभ्याम् vṛṣalapācakābhyām
वृषलपाचकेभ्यः vṛṣalapācakebhyaḥ
Ablative वृषलपाचकात् vṛṣalapācakāt
वृषलपाचकाभ्याम् vṛṣalapācakābhyām
वृषलपाचकेभ्यः vṛṣalapācakebhyaḥ
Genitive वृषलपाचकस्य vṛṣalapācakasya
वृषलपाचकयोः vṛṣalapācakayoḥ
वृषलपाचकानाम् vṛṣalapācakānām
Locative वृषलपाचके vṛṣalapācake
वृषलपाचकयोः vṛṣalapācakayoḥ
वृषलपाचकेषु vṛṣalapācakeṣu