Sanskrit tools

Sanskrit declension


Declension of वृषलात्मज vṛṣalātmaja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृषलात्मजः vṛṣalātmajaḥ
वृषलात्मजौ vṛṣalātmajau
वृषलात्मजाः vṛṣalātmajāḥ
Vocative वृषलात्मज vṛṣalātmaja
वृषलात्मजौ vṛṣalātmajau
वृषलात्मजाः vṛṣalātmajāḥ
Accusative वृषलात्मजम् vṛṣalātmajam
वृषलात्मजौ vṛṣalātmajau
वृषलात्मजान् vṛṣalātmajān
Instrumental वृषलात्मजेन vṛṣalātmajena
वृषलात्मजाभ्याम् vṛṣalātmajābhyām
वृषलात्मजैः vṛṣalātmajaiḥ
Dative वृषलात्मजाय vṛṣalātmajāya
वृषलात्मजाभ्याम् vṛṣalātmajābhyām
वृषलात्मजेभ्यः vṛṣalātmajebhyaḥ
Ablative वृषलात्मजात् vṛṣalātmajāt
वृषलात्मजाभ्याम् vṛṣalātmajābhyām
वृषलात्मजेभ्यः vṛṣalātmajebhyaḥ
Genitive वृषलात्मजस्य vṛṣalātmajasya
वृषलात्मजयोः vṛṣalātmajayoḥ
वृषलात्मजानाम् vṛṣalātmajānām
Locative वृषलात्मजे vṛṣalātmaje
वृषलात्मजयोः vṛṣalātmajayoḥ
वृषलात्मजेषु vṛṣalātmajeṣu