Sanskrit tools

Sanskrit declension


Declension of वृषलक vṛṣalaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृषलकः vṛṣalakaḥ
वृषलकौ vṛṣalakau
वृषलकाः vṛṣalakāḥ
Vocative वृषलक vṛṣalaka
वृषलकौ vṛṣalakau
वृषलकाः vṛṣalakāḥ
Accusative वृषलकम् vṛṣalakam
वृषलकौ vṛṣalakau
वृषलकान् vṛṣalakān
Instrumental वृषलकेन vṛṣalakena
वृषलकाभ्याम् vṛṣalakābhyām
वृषलकैः vṛṣalakaiḥ
Dative वृषलकाय vṛṣalakāya
वृषलकाभ्याम् vṛṣalakābhyām
वृषलकेभ्यः vṛṣalakebhyaḥ
Ablative वृषलकात् vṛṣalakāt
वृषलकाभ्याम् vṛṣalakābhyām
वृषलकेभ्यः vṛṣalakebhyaḥ
Genitive वृषलकस्य vṛṣalakasya
वृषलकयोः vṛṣalakayoḥ
वृषलकानाम् vṛṣalakānām
Locative वृषलके vṛṣalake
वृषलकयोः vṛṣalakayoḥ
वृषलकेषु vṛṣalakeṣu