| Singular | Dual | Plural |
Nominative |
वृषलीपुत्रः
vṛṣalīputraḥ
|
वृषलीपुत्रौ
vṛṣalīputrau
|
वृषलीपुत्राः
vṛṣalīputrāḥ
|
Vocative |
वृषलीपुत्र
vṛṣalīputra
|
वृषलीपुत्रौ
vṛṣalīputrau
|
वृषलीपुत्राः
vṛṣalīputrāḥ
|
Accusative |
वृषलीपुत्रम्
vṛṣalīputram
|
वृषलीपुत्रौ
vṛṣalīputrau
|
वृषलीपुत्रान्
vṛṣalīputrān
|
Instrumental |
वृषलीपुत्रेण
vṛṣalīputreṇa
|
वृषलीपुत्राभ्याम्
vṛṣalīputrābhyām
|
वृषलीपुत्रैः
vṛṣalīputraiḥ
|
Dative |
वृषलीपुत्राय
vṛṣalīputrāya
|
वृषलीपुत्राभ्याम्
vṛṣalīputrābhyām
|
वृषलीपुत्रेभ्यः
vṛṣalīputrebhyaḥ
|
Ablative |
वृषलीपुत्रात्
vṛṣalīputrāt
|
वृषलीपुत्राभ्याम्
vṛṣalīputrābhyām
|
वृषलीपुत्रेभ्यः
vṛṣalīputrebhyaḥ
|
Genitive |
वृषलीपुत्रस्य
vṛṣalīputrasya
|
वृषलीपुत्रयोः
vṛṣalīputrayoḥ
|
वृषलीपुत्राणाम्
vṛṣalīputrāṇām
|
Locative |
वृषलीपुत्रे
vṛṣalīputre
|
वृषलीपुत्रयोः
vṛṣalīputrayoḥ
|
वृषलीपुत्रेषु
vṛṣalīputreṣu
|