| Singular | Dual | Plural |
Nominative |
वृषलीसेवनम्
vṛṣalīsevanam
|
वृषलीसेवने
vṛṣalīsevane
|
वृषलीसेवनानि
vṛṣalīsevanāni
|
Vocative |
वृषलीसेवन
vṛṣalīsevana
|
वृषलीसेवने
vṛṣalīsevane
|
वृषलीसेवनानि
vṛṣalīsevanāni
|
Accusative |
वृषलीसेवनम्
vṛṣalīsevanam
|
वृषलीसेवने
vṛṣalīsevane
|
वृषलीसेवनानि
vṛṣalīsevanāni
|
Instrumental |
वृषलीसेवनेन
vṛṣalīsevanena
|
वृषलीसेवनाभ्याम्
vṛṣalīsevanābhyām
|
वृषलीसेवनैः
vṛṣalīsevanaiḥ
|
Dative |
वृषलीसेवनाय
vṛṣalīsevanāya
|
वृषलीसेवनाभ्याम्
vṛṣalīsevanābhyām
|
वृषलीसेवनेभ्यः
vṛṣalīsevanebhyaḥ
|
Ablative |
वृषलीसेवनात्
vṛṣalīsevanāt
|
वृषलीसेवनाभ्याम्
vṛṣalīsevanābhyām
|
वृषलीसेवनेभ्यः
vṛṣalīsevanebhyaḥ
|
Genitive |
वृषलीसेवनस्य
vṛṣalīsevanasya
|
वृषलीसेवनयोः
vṛṣalīsevanayoḥ
|
वृषलीसेवनानाम्
vṛṣalīsevanānām
|
Locative |
वृषलीसेवने
vṛṣalīsevane
|
वृषलीसेवनयोः
vṛṣalīsevanayoḥ
|
वृषलीसेवनेषु
vṛṣalīsevaneṣu
|