Sanskrit tools

Sanskrit declension


Declension of वृषलीसेवन vṛṣalīsevana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृषलीसेवनम् vṛṣalīsevanam
वृषलीसेवने vṛṣalīsevane
वृषलीसेवनानि vṛṣalīsevanāni
Vocative वृषलीसेवन vṛṣalīsevana
वृषलीसेवने vṛṣalīsevane
वृषलीसेवनानि vṛṣalīsevanāni
Accusative वृषलीसेवनम् vṛṣalīsevanam
वृषलीसेवने vṛṣalīsevane
वृषलीसेवनानि vṛṣalīsevanāni
Instrumental वृषलीसेवनेन vṛṣalīsevanena
वृषलीसेवनाभ्याम् vṛṣalīsevanābhyām
वृषलीसेवनैः vṛṣalīsevanaiḥ
Dative वृषलीसेवनाय vṛṣalīsevanāya
वृषलीसेवनाभ्याम् vṛṣalīsevanābhyām
वृषलीसेवनेभ्यः vṛṣalīsevanebhyaḥ
Ablative वृषलीसेवनात् vṛṣalīsevanāt
वृषलीसेवनाभ्याम् vṛṣalīsevanābhyām
वृषलीसेवनेभ्यः vṛṣalīsevanebhyaḥ
Genitive वृषलीसेवनस्य vṛṣalīsevanasya
वृषलीसेवनयोः vṛṣalīsevanayoḥ
वृषलीसेवनानाम् vṛṣalīsevanānām
Locative वृषलीसेवने vṛṣalīsevane
वृषलीसेवनयोः vṛṣalīsevanayoḥ
वृषलीसेवनेषु vṛṣalīsevaneṣu