| Singular | Dual | Plural |
Nominative |
वृषादर्भः
vṛṣādarbhaḥ
|
वृषादर्भौ
vṛṣādarbhau
|
वृषादर्भाः
vṛṣādarbhāḥ
|
Vocative |
वृषादर्भ
vṛṣādarbha
|
वृषादर्भौ
vṛṣādarbhau
|
वृषादर्भाः
vṛṣādarbhāḥ
|
Accusative |
वृषादर्भम्
vṛṣādarbham
|
वृषादर्भौ
vṛṣādarbhau
|
वृषादर्भान्
vṛṣādarbhān
|
Instrumental |
वृषादर्भेण
vṛṣādarbheṇa
|
वृषादर्भाभ्याम्
vṛṣādarbhābhyām
|
वृषादर्भैः
vṛṣādarbhaiḥ
|
Dative |
वृषादर्भाय
vṛṣādarbhāya
|
वृषादर्भाभ्याम्
vṛṣādarbhābhyām
|
वृषादर्भेभ्यः
vṛṣādarbhebhyaḥ
|
Ablative |
वृषादर्भात्
vṛṣādarbhāt
|
वृषादर्भाभ्याम्
vṛṣādarbhābhyām
|
वृषादर्भेभ्यः
vṛṣādarbhebhyaḥ
|
Genitive |
वृषादर्भस्य
vṛṣādarbhasya
|
वृषादर्भयोः
vṛṣādarbhayoḥ
|
वृषादर्भाणाम्
vṛṣādarbhāṇām
|
Locative |
वृषादर्भे
vṛṣādarbhe
|
वृषादर्भयोः
vṛṣādarbhayoḥ
|
वृषादर्भेषु
vṛṣādarbheṣu
|